गुरुवार, 7 जून 2012

श्रीबगला कीलक-स्तोत्रम्.

श्रीबगला कीलक-स्तोत्रम्.
ह्लीं ह्लीं ह्लींकार-वाणे, रिपुदल-दलने, घोर-गम्भीर-नादे !
ज्रीं ह्रीं ह्रींकार-रुपे, मुनि-गण-नमिते, सिद्धिदे, शुभ्र-देहे !
भ्रों भ्रों भ्रोंकार-नादे, निखिल-रिपु-घटा-त्रोटने, लग्न-चित्ते !
मातर्मातर्नमस्ते सकल-भय-हरे ! नौमि पीताम्बरे ! त्वाम् ।। १
क्रौं क्रौं क्रौमीश-रुपे, अरि-कुल-हनने, देह-कीले, कपाले !
हस्रौं हस्रौं-सवरुपे, सम-रस-निरते, दिव्य-रुपे, स्वरुपे !
ज्रौं ज्रौं ज्रौं जात-रुपे, जहि जहि दुरितं जम्भ-रुपे, प्रभावे !
कालि, कंकाल-रुपे, अरि-जन-दलने देहि सिद्धिं परां मे ।। २
हस्रां हस्रीं च हस्रैं, त्रिभुवन-विदिते, चण्ड-मार्तण्ड-चण्डे !
ऐं क्लीं सौं कौल-विधे, सतत-शम-परे ! नौमि पीत-स्वरुपे !
द्रौं द्रौं द्रौं दुष्ट-चित्ताऽऽदलन-परिणते, बाहु-युग्म-त्वदीये !
ब्रह्मास्त्रे, ब्रह्म-रुपे, रिपु-दल-हनने, ख्यात-दिव्य-प्रभावे ।। ३
ठं ठं ठंकार-वेशे, ज्वलन-प्रतिकृति-ज्वाला-माला-स्वरुपे !
धां धां धां धारयन्तीं रिपु-कुल-रसनां मुद्गरं वज्र-पाशम् ।
डां डां डां डाकिन्याद्यैर्डिमक-डिम-डिमं डमरुं वादयन्तीम् ।। ४
मातर्मातर्नमस्ते प्रबल-खल-जनं पीडयन्तीं भजामि ।
वाणीं सिद्धि-करे ! सभा-विशद-मध्ये वेद-शास्त्रार्थदे !
मातः श्रीबगले, परात्पर-तरे ! वादे विवादे जयम् ।
देहि त्वं शरणागतोऽस्मि विमले, देवि प्रचण्डोद्धृते !
मांगल्यं वसुधासु देहि सततं सर्व-स्वरुपे, शिवे ! ।। ५
निखिल-मुनि-निषेव्यं, स्तम्भनं सर्व-शत्रोः ।
शम-परमिहं नित्यं, ज्ञानिनां हार्द-रुपम् ।
अहरहर-निशायां, यः पठेद् देवि ! कीलम् ।
स भवति परमेशि ! वादिनामग्र-गण्यः ।।